We read every piece of feedback, and take your input very seriously.
To see all available qualifiers, see our documentation.
Have a question about this project? Sign up for a free GitHub account to open an issue and contact its maintainers and the community.
By clicking “Sign up for GitHub”, you agree to our terms of service and privacy statement. We’ll occasionally send you account related emails.
Already on GitHub? Sign in to your account
अधः प्रक्रियायां योपधः इति सूत्रस्य किम् प्रयोजनम्? तत्र step.results इत्यस्मिन् (पुम्, नपुम्) इति किमपि द्योतितं स्यात् खलु?
योपधः
वेदनीय अ 1.3.1 → विदँ (भूवादयो धातवः A) अ 1.3.2 → विदँ (उपदेशेऽजनुनासिक इत् A) अ 1.3.9 → विद् (तस्य लोपः A) अ 3.1.96 → विद्,अनीयर् (तव्यत्तव्यानीयरः A) अ 1.3.3 → विद्,अनीयर् (हलन्त्यम् A) अ 1.3.9 → विद्,अनीय (तस्य लोपः A) लिङ्गानुशासनम् 86 → विद्,अनीय (योपधः ) अ 1.2.46 → विद्,अनीय (कृत्तद्धितसमासाश्च A) अ 3.4.114 → विद्,अनीय (आर्धधातुकं शेषः A) अ 1.4.13 → विद्,अनीय (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A) अ 7.3.86 → वेद्,अनीय (पुगन्तलघूपधस्य च A) अ 8.4.68 → वेद्,अनीय (अ अ A)
The text was updated successfully, but these errors were encountered:
No branches or pull requests
अधः प्रक्रियायां
योपधः
इति सूत्रस्य किम् प्रयोजनम्? तत्र step.results इत्यस्मिन् (पुम्, नपुम्) इति किमपि द्योतितं स्यात् खलु?वेदनीय
अ 1.3.1 → विदँ (भूवादयो धातवः A)
अ 1.3.2 → विदँ (उपदेशेऽजनुनासिक इत् A)
अ 1.3.9 → विद् (तस्य लोपः A)
अ 3.1.96 → विद्,अनीयर् (तव्यत्तव्यानीयरः A)
अ 1.3.3 → विद्,अनीयर् (हलन्त्यम् A)
अ 1.3.9 → विद्,अनीय (तस्य लोपः A)
लिङ्गानुशासनम् 86 → विद्,अनीय (योपधः )
अ 1.2.46 → विद्,अनीय (कृत्तद्धितसमासाश्च A)
अ 3.4.114 → विद्,अनीय (आर्धधातुकं शेषः A)
अ 1.4.13 → विद्,अनीय (यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् A)
अ 7.3.86 → वेद्,अनीय (पुगन्तलघूपधस्य च A)
अ 8.4.68 → वेद्,अनीय (अ अ A)
The text was updated successfully, but these errors were encountered: